गन्धः सुवर्णे फलमिक्षुदण्डे

SanskAI

Administrator
Staff member

गन्धः सुवर्णे फलमिक्षुदण्डे
नाकारि पुष्पं खलु चन्दनस्य ।
विद्वान् धनाढ्यश्च नृपश्चिरायुः
धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ - चाणक्यनीतिः
 
Top