Mappings for....Devanāgarī / Indic Romanāgarī

vitalmind

Well-known member
Last edited:
Here is mapping for....
Devanāgarī / Indic Romanāgarī (For print media)
अ आ इ ई उ ऊ ऋ ॠ
ऌ ॡ ए ऐ ओ औ ऍ ऑ अः अम्‌ अन्‌
a aa i ii u uu ri rii li lii e ai o au ae aw ah am am.....Raikhik Roman
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am‌ an‌
अं आं इं ईं उं ऊं एं ऐं ओं औं ॐ अँ आँ इँ ईँ उँ ऊँ एँ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
क् ख् ग् घ् ङ् / क ख ग घ ङ
k kh g gh ṅ / ka kha ga gha ṅa
च् छ् ज् झ् ञ् / च छ ज झ ञ
ch c̣h/chh j jh/z ñ /cha c̣ha/chha ja jha/za ña
ट् ठ् ड् ढ् ण् / ट ठ ड ढ ण
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa
त् थ् द् ध् न् / त थ द ध न
t th d dh n / ta tha da dha na
प् फ् ब् भ् म् / प फ ब भ म
p ph/f b bh m / pa pha/fa ba bha ma
य् र् ल् ळ् व् ह् / य र ल ळ व ह
y r l ḷ v h / ya ra la ḷa va ha
श् ष् स् ज्ञ् क्ष्‌ त्र् श्र्‌ / श ष स क्ष ज्ञ त्र श्र
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra
क़् ख़् ग़् ज़् ड़् ढ़् फ़् ऱ् ऴ् / ख़ ग़ ज़ ड़ ढ़ फ़ ऱ ऴ
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a


क्,क,का,कि,की,कु,कू,कृ,कॄ,कॢ,कॣ,के,कै,को,कौ,कॅ,कॉ,कः
k,ka,kā,ki,kī,ku,kū,kṛ,kṝ,kḷ,kḹ,ke,kai,ko,kau,kă,kŏ,kaḥ

कं,कां,किं,कीं,कुं,कूं,कें,कैं,कों,कौं / कँ,काँ,किँ,कीँ,कुँ,कुँ,केँ
kȧ,kā̇,kï,kī̇,ku̇,kū̇,kė,kaï,kȯ,kau̇ / ka̐,kā̐,ki̐,kī̐,ku̐,kū̐,ke̐
 

vitalmind

Well-known member
Last edited:
Here is mapping for....
Gujanāgarī Indic Romanāgarī / (For print media)
અ આ ઇ ઈ ઉ ઊ ઋ ૠ ઌ ૡ એ ઐ ઓ ઔ ઍ ઑ અઃ અમ્ અન્

a aa i ii u uu ri rii li lii e ai o au ae aw ah am am.....Raikhik Roman
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am an
અં આં ઇં ઈં ઉં ઊં એં ઐં ઓં ઔં ૐ અઁ આઁ ઇઁ ઈઁ ઉઁ ઊઁ એઁ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
ક્ ખ્ ગ્ ઘ્ ઙ્ / ક ખ ગ ઘ ઙ
k kh g gh ṅ / ka kha ga gha ṅa
ચ્ છ્ જ્ ઝ્ ઞ્ / ચ છ જ ઝ ઞ
ch chh j jh/z ñ / cha chha ja jha/za ña
ટ્ ઠ્ ડ્ ઢ્ ણ્ / ટ ઠ ડ ઢ ણ
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa
ત્ થ્ દ્ ધ્ ન્ / ત થ દ ધ ન
t th d dh n / ta tha da dha na
પ્ ફ્ બ્ ભ્ મ્ / પ ફ બ ભ મ
p ph/f b bh m / pa pha/fa ba bha ma
ય્ ર્ લ્ ળ્ વ્ હ્ / ય ર લ ળ વ હ
y r l ḷ v h / ya ra la ḷa va ha
શ્ ષ્ સ્ જ્ઞ્ ક્ષ્ ત્ર્ શ્ર્ / શ ષ સ ક્ષ જ્ઞ ત્ર શ્ર
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra
ક઼્ ખ઼્ ગ઼્ જ઼્ ડ઼્ ઢ઼્ ફ઼્ ર઼્ ળ઼્ / ખ઼ ગ઼ જ઼ ડ઼ ઢ઼ ફ઼ ર઼ ળ઼
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a
 

vitalmind

Well-known member
Here is mapping for....
Tamil / Indic Romanāgarī (For print media)
அ ஆ இ ஈ உ ஊ ருʼ ரூʼ லுʼ லூʼ ஏ ஐ ஓ ஔ எʼ ஆʼ அ꞉ அம் அன்
a aa i ii u uu ri rii li lii e ai o au ae aw ah am am.....Raikhik Roman
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am an
அம்ʼ ஆம்ʼ இம்ʼ ஈம்ʼ உம்ʼ ஊம்ʼ ஏம்ʼ ஐம்ʼ ஓம்ʼ ஔம்ʼ ௐ அம்ˮ ஆம்ˮ இம்ˮ ஈம்ˮ உம்ˮ ஊம்ˮ ஏம்ˮ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
க் க்² க்³ க்⁴ ங் / க க² க³ க⁴ ங
k kh g gh ṅ / ka kha ga gha ṅa
ச் ச்² ஜ் ஜ்² ஞ் / ச ச² ஜ ஜ² ஞ
ch chh j jh/z ñ / cha chha ja jha/za ña
ட் ட்² ட்³ ட்⁴ ண் / ட ட² ட³ ட⁴ ண
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa
த் த்² த்³ த்⁴ ந் / த த² த³ த⁴ ந
t th d dh n / ta tha da dha na
ப் ப்² ப்³ ப்⁴ ம் / ப ப² ப³ ப⁴ ம
p ph/f b bh m / pa pha/fa ba bha ma
ய் ர் ல் ள் வ் ஹ் / ய ர ல ள வ ஹ
y r l ḷ v h / ya ra la ḷa va ha
ஶ் ஷ் ஸ் ஜ்ஞ் க்ஷ் த்ர் ஶ்ர் / ஶ ஷ ஸ க்ஷ ஜ்ஞ த்ர ஶ்ர
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra
ஃʼக் ஃக்² ஃக்³ ஃஜ் ஃட்² ஃட்³ ஃப் ற் ழ் / ஃக² ஃக³ ஃஜ ஃட² ஃட³ ஃப ற ழ
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a
 

vitalmind

Well-known member
Here is mapping for....
Teugu / Indic Romanāgarī (For print media)
అ ఆ ఇ ఈ ఉ ఊ ఋ ౠ ఌ ౡ ఏ ఐ ఓ ఔ ఎ॒ ఒ॒ అః అం అన్
a aa i ii u uu ri rii li lii e ai o au ae aw ah am am.....Raikhik Roman
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am an
అం ఆం ఇం ఈం ఉం ఊం ఏం ఐం ఓం ఔం ఓం అఀ ఆఀ ఇఀ ఈఀ ఉఀ ఊఀ ఏఀ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
క్ ఖ్ గ్ ఘ్ ఙ్ / క ఖ గ ఘ ఙ
k kh g gh ṅ / ka kha ga gha ṅa
చ్ ఛ్ జ్ ఝ్ ఞ్ / చ ఛ జ ఝ ఞ
ch chh j jh/z ñ / cha chha ja jha/za ña
ట్ ఠ్ డ్ ఢ్ ణ్ / ట ఠ డ ఢ ణ
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa
త్ థ్ ద్ ధ్ న్ / త థ ద ధ న
t th d dh n / ta tha da dha na
ప్ ఫ్ బ్ భ్ మ్ / ప ఫ బ భ మ
p ph/f b bh m / pa pha/fa ba bha ma
య్ ర్ ల్ ళ్ వ్ హ్ / య ర ల ళ వ హ
y r l ḷ v h / ya ra la ḷa va ha
శ్ ష్ స్ జ్ఞ్ క్ష్ త్ర్ శ్ర్ / శ ష స క్ష జ్ఞ త్ర శ్ర
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra
క్ ఖ్ గ్ జ్ డ్ ఢ్ ఫ్ ఱ్ ఴ్ / ఖ గ జ డ ఢ ఫ ఱ ఴ
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a
 

vitalmind

Well-known member
Here is mapping for....
Kannada / Indic Romanāgarī (For print media)
ಅ ಆ ಇ ಈ ಉ ಊ ಋ ೠ ಌ ೡ ಏ ಐ ಓ ಔ ಎ ಆ ಅಃ ಅಂ ಅನ್
a aa i ii u uu ri rii li lii e ai o au ae aw ah am am.....Raikhik Roman
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am an
ಅಂ ಆಂ ಇಂ ಈಂ ಉಂ ಊಂ ಏಂ ಐಂ ಓಂ ಔಂ ಓಂ ಅಁ ಆಁ ಇಁ ಈಁ ಉಁ ಊಁ ಏಁ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
ಕ್ ಖ್ ಗ್ ಘ್ ಙ್ / ಕ ಖ ಗ ಘ ಙ
k kh g gh ṅ / ka kha ga gha ṅa
ಚ್ ಛ್ ಜ್ ಝ್ ಞ್ / ಚ ಛ ಜ ಝ ಞ
ch chh j jh/z ñ / cha chha ja jha/za ña
ಟ್ ಠ್ ಡ್ ಢ್ ಣ್ / ಟ ಠ ಡ ಢ ಣ
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa
ತ್ ಥ್ ದ್ ಧ್ ನ್ / ತ ಥ ದ ಧ ನ
t th d dh n / ta tha da dha na
ಪ್ ಫ್ ಬ್ ಭ್ ಮ್ / ಪ ಫ ಬ ಭ ಮ
p ph/f b bh m / pa pha/fa ba bha ma
ಯ್ ರ್ ಲ್ ಳ್ ವ್ ಹ್ / ಯ ರ ಲ ಳ ವ ಹ
y r l ḷ v h / ya ra la ḷa va ha
ಶ್ ಷ್ ಸ್ ಜ್ಞ್ ಕ್ಷ್ ತ್ರ್ ಶ್ರ್ / ಶ ಷ ಸ ಕ್ಷ ಜ್ಞ ತ್ರ ಶ್ರ
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra
ಕ಼್ ಖ಼್ ಗ಼್ ಜ಼್ ಡ಼್ ಢ಼್ ಫ಼್ ಱ್ ೞ್ / ಖ಼ ಗ಼ ಜ಼ ಡ಼ ಢ಼ ಫ಼ ಱ ೞ
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a
 

vitalmind

Well-known member
Here is mapping for....
Malayalam / Indic Romanāgarī (For print media)
അ ആ ഇ ഈ ഉ ഊ ഋ ൠ ഌ ൡ ഏ ഐ ഓ ഔ എ ആ അഃ അം അൻ
a aa i ii u uu ri rii li lii e ai o au ae aw ah am am.....Raikhik Roman
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am an
അം ആം ഇം ഈം ഉം ഊം ഏം ഐം ഓം ഔം ഓം അഁ ആഁ ഇഁ ഈഁ ഉഁ ഊഁ ഏഁ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
ക് ഖ് ഗ് ഘ് ങ് / ക ഖ ഗ ഘ ങ
k kh g gh ṅ / ka kha ga gha ṅa
ച് ഛ് ജ് ഝ് ഞ് / ച ഛ ജ ഝ ഞ
ch chh j jh/z ñ / cha chha ja jha/za ña
ട് ഠ് ഡ് ഢ് ണ് / ട ഠ ഡ ഢ ണ
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa
ത് ഥ് ദ് ധ് ന് / ത ഥ ദ ധ ന
t th d dh n / ta tha da dha na
പ് ഫ് ബ് ഭ് മ് / പ ഫ ബ ഭ മ
p ph/f b bh m / pa pha/fa ba bha ma
യ് ര് ല് ള് വ് ഹ് / യ ര ല ള വ ഹ
y r l ḷ v h / ya ra la ḷa va ha
ശ് ഷ് സ് ജ്ഞ് ക്ഷ് ത്ര് ശ്ര് / ശ ഷ സ ക്ഷ ജ്ഞ ത്ര ശ്ര
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra
ക് ഖ് ഗ് ജ് ഡ് ഢ് ഫ് റ് ഴ് / ഖ ഗ ജ ഡ ഢ ഫ റ ഴ
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a
 

vitalmind

Well-known member
Here is mapping for....
Punjabi / Indic Romanāgarī (For print media)
ਅ ਆ ਇ ਈ ਉ ਊ ਰੁ ਰੂ ਲੁ ਲੂ ਏ ਐ ਓ ਔ ਏ ਆ ਅਃ ਅਮ੍ ਅਨ੍
a aa i ii u uu ri rii li lii e ai o au ae aw ah am am.....Raikhik Roman
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am an
ਅੰ ਆਂ ਇੰ ਈੰ ਉੰ ਊਂ ਏਂ ਐਂ ਓਂ ਔਂ ੴ ਅਁ ਆਁ ਇਁ ਈਁ ਉਁ ਊਁ ਏਁ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
ਕ੍ ਖ੍ ਗ੍ ਘ੍ ਙ੍ / ਕ ਖ ਗ ਘ ਙ
k kh g gh ṅ / ka kha ga gha ṅa
ਚ੍ ਛ੍ ਜ੍ ਝ੍ ਞ੍ / ਚ ਛ ਜ ਝ ਞ
ch chh j jh/z ñ / cha chha ja jha/za ña
ਟ੍ ਠ੍ ਡ੍ ਢ੍ ਣ੍ / ਟ ਠ ਡ ਢ ਣ
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa
ਤ੍ ਥ੍ ਦ੍ ਧ੍ ਨ੍ / ਤ ਥ ਦ ਧ ਨ
t th d dh n / ta tha da dha na
ਪ੍ ਫ੍ ਬ੍ ਭ੍ ਮ੍ / ਪ ਫ ਬ ਭ ਮ
p ph/f b bh m / pa pha/fa ba bha ma
ਯ੍ ਰ੍ ਲ੍ ਲ਼੍ ਵ੍ ਹ੍ / ਯ ਰ ਲ ਲ਼ ਵ ਹ
y r l ḷ v h / ya ra la ḷa va ha
ਸ਼੍ ਸ਼਼੍ ਸ੍ ਜ੍ਞ੍ ਕ੍ਸ਼਼੍ ਤ੍ਰ੍ ਸ਼੍ਰ੍ / ਸ਼ ਸ਼਼ ਸ ਕ੍ਸ਼਼ ਜ੍ਞ ਤ੍ਰ ਸ਼੍ਰ
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra
ਕ਼੍ ਖ਼੍ ਗ਼੍ ਜ਼੍ ੜ੍ ਢ਼੍ ਫ਼੍ ਰ਼੍ ਲ਼਼੍ / ਖ਼ ਗ਼ ਜ਼ ੜ ਢ਼ ਫ਼ ਰ਼ ਲ਼਼
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a
 

vitalmind

Well-known member
Here is mapping for....
Bengali / Indic Romanāgarī (For print media)
অ আ ই ঈ উ ঊ ঋ ৠ ঌ ৡ এ ঐ ও ঔ এ আ অঃ অম্ অন্
a aa i ii u uu ri rii li lii e ai o au ae aw ah am am.....Raikhik Roman
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am an
অং আং ইং ঈং উং ঊং এং ঐং ওং ঔং ওঁ অঁ আঁ ইঁ ঈঁ উঁ ঊঁ এঁ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐
ক্ খ্ গ্ ঘ্ ঙ্ / ক খ গ ঘ ঙ
k kh g gh ṅ / ka kha ga gha ṅa
চ্ ছ্ জ্ ঝ্ ঞ্ / চ ছ জ ঝ ঞ
ch chh j jh/z ñ / cha chha ja jha/za ña
ট্ ঠ্ ড্ ঢ্ ণ্ / ট ঠ ড ঢ ণ
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa
ৎ থ্ দ্ ধ্ ন্ / ত থ দ ধ ন
t th d dh n / ta tha da dha na
প্ ফ্ ব্ ভ্ ম্ / প ফ ব ভ ম
p ph/f b bh m / pa pha/fa ba bha ma
য্ র্ ল্ ল়্ ব্ হ্ / য র ল ল় ব হ
y r l ḷ v h / ya ra la ḷa va ha
শ্ ষ্ স্ জ্ঞ্ ক্ষ্ ত্র্ শ্র্ / শ ষ স ক্ষ জ্ঞ ত্র শ্র
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra
ক়্ খ়্ গ়্ জ়্ ড়্ ঢ়্ ফ়্ র়্ ষ়্ / খ় গ় জ় ড় ঢ় ফ় র় ষ়
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a
 

vitalmind

Well-known member
Last edited:
For Example :

English
All human beings are born free and equal in dignity and rights. They are endowed with reason and conscience and should act towards one another in a spirit of brotherhood.

ˈɪŋglɪʃ
ɔːl ˈhjuːmən ˈbiːɪŋz ɑː bɔːn friː ænd ˈiːkwəl ɪn ˈdɪgnɪti ænd raɪts. ðeɪ ɑːr ɪnˈdaʊd wɪð ˈriːzn ænd ˈkɒnʃəns ænd ʃʊd ækt təˈwɔːdz wʌn əˈnʌðər ɪn ə ˈspɪrɪt ɒv ˈbrʌðəhʊd. (IPA-Brtish)

ˈɪŋglɪʃ
ɔl ˈhjumən ˈbiɪŋz ɑr bɔrn fri ænd ˈikwəl ɪn ˈdɪgnəti ænd raɪts. ðeɪ ɑr ɛnˈdaʊd wɪθ ˈrizən ænd ˈkɑnʃəns ænd ʃʊd ækt təˈwɔrdz wʌn əˈnʌðər ɪn ə ˈspɪrət ʌv ˈbrʌðərˌhʊd. (IPA-American)

Inglish (Transcription)
Ŏl hyuman bīingz ār bŏrn fri ănd ikwal in dignati ănd rāits. Dhei ār endāud with rīzen ănd kānshans ănd shud ăkt tawŏrdz wan anadhar in a spirit av bradharhud ( Romanāgarī)

Sȧskṛta :
Sarve mānavāḥ svatantrāḥ samutpannāḥ vartante api cha, gauravadṛshā adhikāradṛshā cha samānāḥ eva vartante. Ete sarve chetanā-tarka-shaktibhyā̇ susampannāḥ santi. Api cha, sarve'pi bandhutva-bhāvanayā parasparȧ vyavaharantu.

सर्वे मानवाः स्वतन्त्राः समुत्पन्नाः वर्तन्ते अपि च, गौरवदृशा अधिकारदृशा च समानाः एव वर्तन्ते। एते सर्वे चेतना-तर्क-शक्तिभ्यां सुसम्पन्नाः सन्ति। अपि च, सर्वेऽपि बन्धुत्व-भावनया परस्परं व्यवहरन्तु।

Hïdī / Hindī :
Sabhī manuṣyȯ ko gaurava aura adhikārȯ ke māmale mė janmajāta svatantratā aura samānatā prāpta hai . Unhė buddhi aura antarātmā kī dena prāpta hai aura paraspara unhė bhāīchāre ke bhāva se bartāva karanā chāhie .

सभी मनुष्यों को गौरव और अधिकारों के मामले में जन्मजात स्वतन्त्रता और समानता प्राप्त है । उन्हें बुद्धि और अन्तरात्मा की देन प्राप्त है और परस्पर उन्हें भाईचारे के भाव से बर्ताव करना चाहिए ।

Gujarātī :
Pratiṣṭhā ane adhikāronī dṛṣṭie sarva mānavo janmathī svatȧtra ane samāna hoya chhe. Temanāmā̇ vichārashakti ane ȧtaḥkaraṇa hoya chhe ane temaṇe paraspara bȧdhutvanī bhāvanāthī vartavu̇ joie.

પ્રતિષ્ઠા અને અધિકારોની દૃષ્ટિએ સર્વ માનવો જન્મથી સ્વતંત્ર અને સમાન હોય છે. તેમનામાં વિચારશક્તિ અને અંતઃકરણ હોય છે અને તેમણે પરસ્પર બંધુત્વની ભાવનાથી વર્તવું જોઇએ.

Marathi :
Sarva mānavī vyakti janmataḥcha svatȧtra āheta va tyā̇nā samāna pratiṣṭhā va samāna adhikāra āheta. Tyā̇nā vichārashakti va sadasavidvekabuddhi lābhalelī āhe. va tyā̇nī ekamekā̇shī
bȧdhutyāchyā bhāvanene ācharaṇa karāve.

सर्व मानवी व्यक्ति जन्मतःच स्वतंत्र आहेत व त्यांना समान प्रतिष्ठा व समान अधिकार आहेत. त्यांना विचारशक्ति व सदसविद्वेकबुद्धि लाभलेली आहे. व त्यांनी एकमेकांशी बंधुत्याच्या भावनेने आचरण करावे.

Tamil :
Maṉitap piṟiviyiṉar chakalarum chutantiramākave piṟakkiṉṟaṉar; avarkal̤ matippilum, urimaikal̤ilum chamamāṉavarkal̤, avarkal̤ niyāyattaiyum maṉachchāṭchiyaiyum iyaṟpaṇpākap pĕṟṟavarkal̤. Avarkal̤ ŏruvaruṭaṉŏruvar chakotara uṇarvup pāṅkil naṭantukŏl̤l̤al veṇṭum.

மனிதப் பிறிவியினர் சகலரும் சுதந்திரமாகவே பிறக்கின்றனர்; அவர்கள் மதிப்பிலும், உரிமைகளிலும் சமமானவர்கள், அவர்கள் நியாயத்தையும் மனச்சாட்சியையும் இயற்பண்பாகப் பெற்றவர்கள். அவர்கள் ஒருவருடனொருவர் சகோதர உணர்வுப் பாங்கில் நடந்துகொள்ளல் வேண்டும்.

Telugu :
Pratipattisvatvamula viṣayamuna mānavulĕllarunu janmataḥ svatȧtrulunu samānulunu naguduru. Vāru vivechana-aṃtaḥkaraṇa sȧpannulaguṭache parasparamu bhrātṛbhāvamuto vartïpavalayunu.

ప్రతిపత్తిస్వత్వముల విషయమున మానవులెల్లరును జన్మతః స్వతంత్రులును సమానులును నగుదురు. వారు వివేచన-అంతఃకరణ సంపన్నులగుటచే పరస్పరము భ్రాతృభావముతో వర్తింపవలయును.

Kannada :
ĕllā mānavarū svatȧtrarāgiye janisiddārĕ. Hāgū ghanatĕ mattu hakkugal̤alli samānarāgiddārĕ. Viveka mattu ȧtaḥkaraṇagal̤annu paḍĕdavarāddarïda avaru paraspara sahodara bhāvadïda vartisabeku.

ಎಲ್ಲಾ ಮಾನವರೂ ಸ್ವತಂತ್ರರಾಗಿಯೇ ಜನಿಸಿದ್ದಾರೆ. ಹಾಗೂ ಘನತೆ ಮತ್ತು ಹಕ್ಕುಗಳಲ್ಲಿ ಸಮಾನರಾಗಿದ್ದಾರೆ. ವಿವೇಕ ಮತ್ತು ಅಂತಃಕರಣಗಳನ್ನು ಪಡೆದವರಾದ್ದರಿಂದ ಅವರು ಪರಸ್ಪರ ಸಹೋದರ ಭಾವದಿಂದ ವರ್ತಿಸಬೇಕು.

Malayalam :
Manuṣyarĕllāvaru̇ tulyāvakāshaṅṅal̤oṭuṃ antassoṭu̇ svātantryattoṭu̇kūṭi janichchiṭṭul̤l̤avarāṇ. Anyonyȧ bhrātṛbhāvattoṭĕ pĕrumāṟuvānāṇ manuṣyannu vivekabuddhiyu̇ manassākṣiyu̇ siddhamāyirikkunnat.

മനുഷ്യരെല്ലാവരും തുല്യാവകാശങ്ങളോടും അന്തസ്സോടും സ്വാതന്ത്ര്യത്തോടുംകൂടി ജനിച്ചിട്ടുള്ളവരാണ്‌. അന്യോന്യം ഭ്രാതൃഭാവത്തോടെ പെരുമാറുവാനാണ്‌ മനുഷ്യന്നു വിവേകബുദ്ധിയും മനസ്സാക്ഷിയും സിദ്ധമായിരിക്കുന്നത്‌.
 

vitalmind

Well-known member
Last edited:

Sȧskṛta mė Hanumāna Chālīsā..............In Indic Romanāgarī

hṛddarpaṇȧ nīrajapādayoshcha guroḥ pavitrȧ rajaseti kṛtvā .
phalapradāyī yadayȧ cha sarvam rāmasya pūtañcha yasho vadāmi ..

smarāmi tubhyam pavanasya putram balena rikto matihīnadāsaḥ.
dūrīkarotu sakalañchha duḥkhȧ vidyā̇ balȧ buddhimapi prayachchha ..

jayatu hanumaddevo jñānābdhishcha guṇākaraḥ.
jayatu vānareshashcha triṣu lokeṣu kīrtimān ..(1)

dūtaḥ koshalarājasya shaktimā̇ shchha na tatsamaḥ.
añjanā jananī yasya devo vāyuḥ pitā svayam..(2)

he vajrā̇ga mahāvīra tvameva cha suvikramaḥ.
kutsitabuddhishatrustvam subuddheḥ pratipālakaḥ..(3)

kāñchanavarṇasȧ yuktaḥ vāsā̇si shobhanāni cha.
karṇayoḥ kuṇḍale shubhre kuñchitāni kachāni cha..(4)

vajrahastī mahāvīraḥ dhvajāyukto tathaiva cha .
skandhe cha shobhate yasya muñjopavītashobhanam ..(5)

netratrayasya putrastvam kesharīnandano khalu.
tejasvī tvȧ yashaste cha vandyate pṛthivītale..(6)

vidyāvā̇shcha guṇāgāraḥ kushalo'pi kapīshvaraḥ.
rāmasya kāryasiddhyartha mutsuko sarvadaiva cha..(7)

rāghavendracharitrasya rasajño sa pratāpavān .
vasanti hṛdaye tasya sītā rāmashcha lakṣmaṇaḥ..(8)

vaidehīsammukhe tena pradarshitastanuḥ laghuḥ.
laṅkā dagdhā kapīshena vikaṭarūpadhāriṇā..(9

hatāḥ rūpeṇa bhīmena sakalāḥ rajanakachharāḥ.
kāryāṇi koshalendrasya saphalīkṛtavān prabhuḥ..(10)

jīvito lakṣmaṇastena khalvānīyauṣadham tathā .
rāmeṇa harṣito bhūtvā veṣṭito hṛdayena saḥ..(11)

prāshȧsat manasā rāmaḥ kapīshȧ balapuṅgavam.
priyȧ samȧ madarthȧ tvȧ kaikeyīnandanena cha ..(12)

yasho mukhaiḥ sahasraishchha gīyate tava vānara .
hanumantȧ pariṣvajya proktavān raghunandanaḥ..(13)

sanakādisamāḥ sarve devāḥ brahmādayo'pi cha.
bhāratīsahito sheṣo devarṣiḥ nāradaḥ khalu..(14)

kubero yamarājashcha dikpālāḥ sakalāḥ svayam.
paṇḍitāḥ kavayo sarve shaktāḥ na kīrtimaṇḍane..(15)

upakṛtashcha sugrīvo vāyuputreṇa dhīmatā.
vānarāṇāmadhīpo'bhūd rāmasya kṛpayā hi saḥ..(16)

tavaiva chopadeshena dashavaktrasahodaraḥ.
prāpnotīti nṛpatvȧ saḥ jānāti sakalȧ jagat ..(17)

yojanānā̇ sahasrāṇi dūre bhuvo sthito raviḥ.
sumadhurȧ phalȧ matvā nigīrṇaḥ bhavatā nanu..(18)

mudrikā̇ koshalendrasya mukhe jagrāha vānaraḥ.
gatavānabdhipārȧ saḥ naitad vismayakārakam..(19)

yāni kāni cha vishvasya kāryāṇi duṣkarāṇi hi .
bhavadkṛpāprasādena sukarāṇi punaḥ khalu ..(20)

dvāre cha koshaleshasya rakṣako vāyunandanaḥ.
tavānujñā̇ vinā ko'pi na praveshitumarhati..(21)

labhante sharaṇȧ prāptāḥ sarvāṇyeva sukhāni cha .
bhavati rakṣake loke bhayȧ manāg na jāyate ..(22)

samartho na cha sȧ sāre vegȧ roddhu̇ balī khalu.
kampante cha trayo lokāḥ garjanena tava prabho..(23)

shrutvā nāma mahāvīrȧ vāyuputrasya dhīmataḥ.
bhūtādayaḥ pishāchāshcha palāyante hi dūrataḥ..(24)

hanumantȧ kapīshañcha dhyāyanti satatȧ hi ye.
nashyanti vyādhayaḥ teṣā̇ rogāḥ dūrībhavanti cha..(25)

manasā karmaṇā vāchā dhyāyanti hi ye janāḥ.
duḥkhāni cha praṇashyanti hanumantam punaḥ punaḥ..(26)

nṛpāṇāñcha nṛpo rāmaḥ tapasvī raghunandanaḥ.
teṣāmapi cha kāryāṇi siddhāni bhavatā khalu ..(27)

kāmānyanyāni sarvāṇi kashchidapi karoti cha .
prāpnoti phalamiṣṭȧ sa jīvane nātra sȧ shayaḥ..(28)

kṛtādiṣu cha sarveṣu yugeṣu sa pratāpavān .
yashaḥ kīrtishcha sarvatra dedīpyate mahītale ..(29)

sādhūnā̇ khalu santānā̇ rakṣayitā kapīshvaraḥ.
rākṣasakulasȧ hartā rāmasya priya vānara ..(30)

siddhido nidhidastvañcha janakanandinī svayam .
dattavatī varȧ tubhyȧ jananī vishvarūpiṇī ..(31)

karāgre vāyuputrasya chauṣadhiḥ rāmarūpiṇī.
rāmasya koshaleshasya pādāravindavandanāt..(32)

pūjayā mārutaputrasya naro prāpnoti rāghavam .
janmanā̇ koṭisȧ khyānā̇ dūrībhavanti pātakāḥ..(33)

dehānte cha purȧ rāmȧ bhaktāḥ hanumato sadā.
prāpya janmani sarve haribhaktāḥ punaḥ punaḥ..(34)

devānāmapi sarveṣā̇ sȧ smaraṇȧ vṛthā khalu.
kapishreṣṭhasya sevā hi pradadāti sukhȧ param..(35 )

karoti sȧkaṭȧ dūrȧ sȧkaṭamochano kapiḥ.
nāshayati cha duḥkhāni kevalȧ smaraṇȧ kapeḥ..(36)

jayatu vānareshashcha jayatu hanumatprabhuḥ.
gurudevakṛpātulyȧ karotu mama maṅgalam..(37)

shraddhayā yena kenāpi shatavārañcha paṭhyate.
muchyate bandhanāchchhīghram prāpnoti paramȧ sukham ..(38)

stotrȧ tu rāmadūtasya chatvārïshachcha sȧkhyakam .
paṭhitvā siddhimāpnoti sākṣī kāmaripuḥ svayam ..(39)

sarvadā raghunāthasya tulasī sevakaḥ param.
vijñāyeti kapishreṣṭha vāsȧ me hṛdaye kuru..(40)

vighnopanāshī pavanasya putraḥ kalyāṇakārī hṛdaye kapīshaḥ.
saumitriṇā rāghavasītayā cha sārdhȧ nivāsȧ kuru rāmadūta ..
..... jaya jaya shrī hanumate namaḥ.....


https://hanumanchalisalyrics.net/hanuman-chalisa-in-sanskrit/ ( Sanskrit In Red Text )
 

vitalmind

Well-known member
Devanāgarī / IPA

अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ ऍ ऑ अः अम्‌ अन्‌
ə/ʌ ɑː ɪ iː u uː ɾɨ ɾɨː lɨ lɨː eː əɪ oː əu æ ɔ əh: əm ən

अं आं इं ईं उं ऊं एं ऐं ओं औं ॐ अँ आँ इँ ईँ उँ ऊँ एँ
ə̃ ɑ̃ː ɪ̃ ĩː ũ ũː ẽː əɪ̃ õː əũ oːm ə̃ ɑ̃ː ɪ̃ ĩː ũ ũː ẽː

क् ख् ग् घ् ङ् / क ख ग घ ङ
k kh g gh ŋ / kə khə gə ghə ŋə

च् छ् ज् झ् ञ् / च छ ज झ ञ
t͡ʃ t͡ʃh d͡ʒ d͡ʒh ɲ / t͡ʃə t͡ʃhə d͡ʒə d͡ʒhə ɲə

ट् ठ् ड् ढ् ण् / ट ठ ड ढ ण
ʈ ʈh ɖ ɖh ɳ / ʈə ʈhə ɖə ɖhə ɳə

त् थ् द् ध् न् / त थ द ध न
t̪ t̪h d̪ d̪h n̪ / t̪ə t̪hə d̪ə d̪nə n̪ə

प् फ् ब् भ् म् / प फ ब भ म
p ph b bh m / pə phə bə bhə mə

य् र् ल् ळ् व् ह् / य र ल ळ व ह
j ɾ l ɭ v h / jə ɾə lə ɭə və hə

श् ष् स् ज्ञ् क्ष्‌ त्र् श्र्‌ / श ष स क्ष ज्ञ त्र श्र
ʃ ʂ s d͡ʒɲ kʂ t̪ɾ ʃɾ / ʃə ʂə sə kʂə d͡ʒɲə t̪ɾə ʃɾə

क़् ख़् ग़् ज़् ड़् ढ़् फ़् ऱ् ऴ् / ख़ ग़ ज़ ड़ ढ़ फ़ ऱ ऴ
q x ɣ z ɽ ɽh f r ɻ / xə ɣə zə ɽə ɽhə fə rə ɻə
 

Computational Linguistics

Top