Sȧskṛta mė Hanumāna Chālīsā

vitalmind

Well-known member
Last edited by a moderator:
Based on this mappings: http://www.sanskrit-ai.com/threads/mappings-for-devanāgarī-indic-romanāgarī-for-print-media.333/ Hṛddarpaṇȧ nīrajapādayoshcha guroḥ pavitrȧ rajaseti kṛtvā . phalapradāyī yadayȧ cha sarvam rāmasya pūtañcha yasho vadāmi .. smarāmi tubhyam pavanasya putram balena rikto matihīnadāsaḥ. dūrīkarotu sakalañchha duḥkhȧ vidyā̇ balȧ buddhimapi prayachchha .. jayatu hanumaddevo jñānābdhishcha guṇākaraḥ. jayatu vānareshashcha triṣu lokeṣu kīrtimān ..

  1. (1) dūtaḥ koshalarājasya shaktimā̇ shchha na tatsamaḥ. añjanā jananī yasya devo vāyuḥ pitā svayam..
  2. (2) he vajrā̇ga mahāvīra tvameva cha suvikramaḥ. kutsitabuddhishatrustvam subuddheḥ pratipālakaḥ..
  3. (3) kāñchhanavarṇasȧ yuktaḥ vāsā̇si shobhanāni cha. karṇayoḥ kuṇḍale shubhre kuñchitāni kachāni cha..
  4. (4) vajrahastī mahāvīraḥ dhvajāyukto tathaiva cha . skandhe cha shobhate yasya muñjopavītashobhanam ..
  5. (5) netratrayasya putrastvam kesharīnandano khalu. tejasvī tvȧ yashaste cha vandyate pṛthivītale..
  6. (6) vidyāvā̇ shcha guṇāgāraḥ kushalo'pi kapīshvaraḥ. rāmasya kāryasiddhyartha mutsuko sarvadaiva cha..
  7. (7) rāghavendracharitrasya rasajño sa pratāpavān . vasanti hṛdaye tasya sītā rāmashcha lakṣmaṇaḥ..
  8. (8,) vaidehīsammukhe tena pradarshitastanuḥ laghuḥ. laṅkā dagdhā kapīshena vikaṭarūpadhāriṇā..
  9. (9 hatāḥ rūpeṇa bhīmena sakalāḥ rajanakachharāḥ. kāryāṇi koshalendrasya saphalīkṛtavān prabhuḥ..
  10. (10) jīvito lakṣmaṇastena khalvānīyauṣadham tathā . rāmeṇa harṣito bhūtvā veṣṭito hṛdayena saḥ..
  11. (11) prāshȧsat manasā rāmaḥ kapīshȧ balapuṅgavam. priyȧ samȧ madarthȧ tvȧ kaikeyīnandanena cha ..
  12. (12) yasho mukhaiḥ sahasraishchha gīyate tava vānara . hanumantȧ pariṣvajya proktavān raghunandanaḥ..
  13. (13) sanakādisamāḥ sarve devāḥ brahmādayo'pi cha. bhāratīsahito sheṣo devarṣiḥ nāradaḥ khalu..
  14. (14) kubero yamarājashcha dikpālāḥ sakalāḥ svayam. paṇḍitāḥ kavayo sarve shaktāḥ na kīrtimaṇḍane..
  15. (15) upakṛtashcha sugrīvo vāyuputreṇa dhīmatā. vānarāṇāmadhīpo'bhūd rāmasya kṛpayā hi saḥ..
  16. (16) tavaiva chopadeshena dashavaktrasahodaraḥ. prāpnotīti nṛpatvȧ saḥ jānāti sakalȧ jagat ..
  17. (17) yojanānā̇ sahasrāṇi dūre bhuvo sthito raviḥ. sumadhurȧ phalȧ matvā nigīrṇaḥ bhavatā nanu..
  18. (18) mudrikā̇ koshalendrasya mukhe jagrāha vānaraḥ. gatavānabdhipārȧ saḥ naitad vismayakārakam..
  19. (19) yāni kāni cha vishvasya kāryāṇi duṣkarāṇi hi . bhavadkṛpāprasādena sukarāṇi punaḥ khalu ..
  20. (20) dvāre cha koshaleshasya rakṣako vāyunandanaḥ. tavānujñā̇ vinā ko'pi na praveshitumarhati.
  21. .(21) labhante sharaṇȧ prāptāḥ sarvāṇyeva sukhāni cha . bhavati rakṣake loke bhayȧ manāg na jāyate ..
  22. (22,,) samartho na cha sȧ sāre vegȧ roddhu̇ balī khalu. kampante cha trayo lokāḥ garjanena tava prabho..
  23. (23) shrutvā nāma mahāvīrȧ vāyuputrasya dhīmataḥ. bhūtādayaḥ pishāchhāshcha palāyante hi dūrataḥ..
  24. (24) hanumantȧ kapīshañcha dhyāyanti satatȧ hi ye. nashyanti vyādhayaḥ teṣā̇ rogāḥ dūrībhavanti cha..
  25. (25) manasā karmaṇā vāchā dhyāyanti hi ye janāḥ. duḥkhāni cha praṇashyanti hanumantam punaḥ punaḥ..
  26. (26) nṛpāṇāñcha nṛpo rāmaḥ tapasvī raghunandanaḥ. teṣāmapi cha kāryāṇi siddhāni bhavatā khalu ..
  27. (27) kāmānyanyāni sarvāṇi kashchidapi karoti cha . prāpnoti phalamiṣṭȧ sa jīvane nātra sȧ shayaḥ..
  28. (28) kṛtādiṣu cha sarveṣu yugeṣu sa pratāpavān . yashaḥ kīrtishcha sarvatra dedīpyate mahītale ..
  29. (29) sādhūnā̇ khalu santānā̇ rakṣayitā kapīshvaraḥ. rākṣasakulasȧ hartā rāmasya priya vānara ..
  30. (30) siddhido nidhidastvañcha janakanandinī svayam . dattavatī varȧ tubhyȧ jananī vishvarūpiṇī ..
  31. (31) karāgre vāyuputrasya chauṣadhiḥ rāmarūpiṇī. rāmasya koshaleshasya pādāravindavandanāt..
  32. (32) pūjayā mārutaputrasya naro prāpnoti rāghavam . janmanā̇ koṭisȧ khyānā̇ dūrībhavanti pātakāḥ..
  33. (33) dehānte cha purȧ rāmȧ bhaktāḥ hanumato sadā. prāpya janmani sarve haribhaktāḥ punaḥ punaḥ..
  34. (34) devānāmapi sarveṣā̇ sȧ smaraṇȧ vṛthā khalu. kapishreṣṭhasya sevā hi pradadāti sukhȧ param..
  35. (35 ) karoti sȧkaṭȧ dūrȧ sȧkaṭamochano kapiḥ. nāshayati cha duḥkhāni kevalȧ smaraṇȧ kapeḥ..
  36. (36) jayatu vānareshashcha jayatu hanumatprabhuḥ. gurudevakṛpātulyȧ karotu mama maṅgalam..
  37. (37) shraddhayā yena kenāpi shatavārañcha paṭhyate. muchyate bandhanāchchhīghram prāpnoti paramȧ sukham ..
  38. (38) stotrȧ tu rāmadūtasya chatvārïshachcha sȧkhyakam . paṭhitvā siddhimāpnoti sākṣī kāmaripuḥ svayam ..
  39. (39) sarvadā raghunāthasya tulasī sevakaḥ param. vijñāyeti kapishreṣṭha vāsȧ me hṛdaye kuru..
  40. (40) vighnopanāshī pavanasya putraḥ kalyāṇakārī hṛdaye kapīshaḥ. saumitriṇā rāghavasītayā cha sārdhȧ nivāsȧ kuru rāmadūta .. .. jaya jaya shrī hanumate namaḥ..
 
Top