Sanskrit Tables

SanskAI

Administrator
Staff member
1I goअहं गच्छामि
2We goवयं गच्छामः
3You (Singular) goत्वं गच्छसि
4You (plural) goयूयं गच्छथ
5He goesसः गच्छति
6She goesसा गच्छति
7It goesतत् गच्छति
8They (masculine) goते गच्छन्ति
9They (feminine) goताः गच्छन्ति
10They (neuter) goतानि गच्छन्ति
 

SanskAI

Administrator
Staff member
No.EnglishSanskritWhat this is
1IअहंPronoun – First person, singular
2WeवयंPronoun – First person, plural
3You (Singular)त्वंPronoun – Second person, singular
4You (plural)यूयंPronoun – Second person, plural
5HeसःPronoun – Third person, masculine, singular
6SheसाPronoun – Third person, feminine, singular
7Itतत्Pronoun – Third person, neuter, singular
8They (masculine)तेPronoun – Third person, masculine, plural
9They (feminine)ताःPronoun – Third person, feminine, plural
10They (neuter)तानिPronoun – Third person, neuter, plural
 

SanskAI

Administrator
Staff member
No.PersonNumberVerb
1FirstSingularगच्छामि
2– First– Pluralगच्छामः
3SecondSingularगच्छसि
4– Second– Pluralगच्छथ
5ThirdSingularगच्छति
6– Third– Pluralगच्छन्ति
 

SanskAI

Administrator
Staff member
PersonGenderSingularDualPlural
FirstAllअहम्आवाम्वयम्
SecondAllत्वम्युवाम्यूयम्
ThirdMasculineसःतौते
ThirdFeminineसातेताः
ThirdNeuterतत्तेतानि
 

SanskAI

Administrator
Staff member
PersonSingularDualPlural
Firstगच्छामिगच्छावःगच्छामः
Secondगच्छसिगच्छथःगच्छथ
Third​
गच्छति​
गच्छतः​
गच्छन्ति​
 

SanskAI

Administrator
Staff member
1अहम् गच्छामि |I go
2आवां गच्छावःWe two go
3वयं गच्छामःWe go
4त्वं गच्छसिYou go
5युवां गच्छथःYou two go
6यूयं गच्छथYou go
7सः गच्छतिHe goes
8तौ गच्छतःThey two go
9ते गच्छन्तिThey go
10सा गच्छतिShe goes
11ते गच्छतःThey two go
12ताः गच्छन्तिThey go
13तत् गच्छतिIt goes
14ते गच्छतःThey two go
15तानि गच्छन्तिThey go
 

SanskAI

Administrator
Staff member
PersonSingularDualPlural
Firstवदामिवदावःवदामः
Secondवदसिवदथःवदथ
Thirdवदतिवदतःवदन्ति
 

SanskAI

Administrator
Staff member
No.Verbal root धातुMeaningVerbal forms
1गम्to goगच्छामि गच्छावः गच्छामः
गच्छसि गच्छथः गच्छथ
गच्छति गच्छतः गच्छन्ति
2वद्to say, to speakवदामि वदावः वदामः
वदसि वदथः वदथ
वदति वदतः वदन्ति
3आ + गम्to comeआगच्छामि आगच्छावः आगच्छामः
आगच्छसि आगच्छथः आगच्छथ
आगच्छति आगच्छतः आगच्छन्ति
4प्रति + गम्to go towards, to go untoप्रतिगच्छामि प्रतिगच्छावः प्रतिगच्छामः
प्रतिगच्छसि प्रतिगच्छथः प्रतिगच्छथ
प्रतिगच्छति प्रतिगच्छतः प्रतिगच्छन्ति
5प्रति + आ + गम्to returnप्रत्यागच्छामि प्रत्यागच्छावः प्रत्यागच्छामः
प्रत्यागच्छसि प्रत्यागच्छथः प्रत्यागच्छथ
प्रत्यागच्छति प्रत्यागच्छतः प्रत्यागच्छन्ति
6कृto doकरोमि कुर्वः कुर्मः
करोषि कुरुथः कुरुथ
करोति कुरुतः कुर्वन्ति
7खाद्to eatखादामि खादावः खादामः
खादसि खादथः खादथ
खादति खादतः खादन्ति
8पाto drinkपिबामि पिबावः पिबामः
पिबसि पिबथः पिबथ
पिबति पिबतः पिबन्ति
9अस्to beअस्मि स्वः स्मः
असि स्थः स्थ
अस्ति स्तः सन्ति
10भूto be, to become, to be presentभवामि भवावः भवामः
भवसि भवथः भवथ
भवति भवतः भवन्ति
11उप + विश्to sitउपविशामि उपविशावः उपविशामः
उपविशसि उपविशथः उपविशथ
उपविशति उपविशतः उपविशन्ति
12स्थाto stand, to halt, to stopतिष्ठामि तिष्ठावः तिष्ठामः
तिष्ठसि तिष्ठथः तिष्ठथ
तिष्ठति तिष्ठतः तिष्ठन्ति
13उत् + स्थाto stand upउत्तिष्ठामि उत्तिष्ठावः उत्तिष्ठामः
उत्तिष्ठसि उत्तिष्ठथः उत्तिष्ठथ
उत्तिष्ठति उत्तिष्ठतः उत्तिष्ठन्ति
14दाto giveददामि दद्वः दद्मः
ददासि दत्थः दत्थ
ददाति दत्तः ददति
15ग्रह् or गृह्to take, to receive, to accommodateगृह्णामि गृह्णीवः गृह्णीमः
गृह्णासि गृह्णीथः गृह्णीथ
गृह्णाति गृह्णीतः गृह्णन्ति
16ज्ञाto know, to become awareजानामि जानीवः जानीमः
जानासि जानीथः जानीथ
जानाति जानीतः जानन्ति
 

SanskAI

Administrator
Staff member
Gender लिङ्गSingular एकवचनम्Dual द्विवचनम्Plural बहुवचनम्
Masculine पुंल्लिङ्गभवान्भवन्तौभवन्तः
Feminine स्त्रीलिङ्गभवतीभवत्यौभवत्यः
Neuter नपुंसकलिङ्गभवत्भवतीभवन्ति
 

SanskAI

Administrator
Staff member
Gender लिङ्गSingular एकवचनम्Dual द्विवचनम्Plural बहुवचनम्
Masculine पुंल्लिङ्गभवान् गच्छतिभवन्तौ गच्छतःभवन्तः गच्छन्ति
Feminine स्त्रीलिङ्गभवती गच्छतिभवत्यौ गच्छतःभवत्यः गच्छन्ति
Neuter नपुंसकलिङ्गभवत् गच्छतिभवती गच्छतःभवन्ति गच्छन्ति
 

SanskAI

Administrator
Staff member
PersonSingular एकवचनम्Dual द्विवचनम्Plural बहुवचनम्
Firstगच्छानिगच्छावगच्छाम
Secondगच्छगच्छतम्गच्छत
Thirdगच्छतुगच्छताम्गच्छन्तु
 

SanskAI

Administrator
Staff member
No.Verbal RootMeaningForms in Imperative mood आज्ञार्थ-रूपाणि
17चर्to move about, to go about, to conduct oneselfचराणि चराव चराम
चर चरतम् चरत
चरतु चरताम् चरन्तु
18मिल्to meetमिलानि मिलाव मिलाम
मिल मिलतम् मिलत
मिलतु मिलताम् मिलन्तु
19पठ्to readपठानि पठाव पठाम
पठ पठतम् पठत
पठतु पठताम् पठन्तु
20पत्to fallपतानि पताव पताम
पत पततम् पतत
पततु पतताम् पतन्तु
21दृश्to seeपश्यानि पश्याव पश्याम
पश्य पश्यतम् पश्यत
पश्यतु पश्यताम् पश्यन्तु
22त्यज्to leave, to forsake, to cast offत्यजानि त्यजाव त्यजाम
त्यज त्यजतम् त्यजत
त्यजतु त्यजताम् त्यजन्तु
23लिख्to writeलिखानि लिखाव लिखाम
लिख लिखतम् लिखत
लिखतु लिखताम् लिखन्तु
24पृच्छto askपृच्छानि पृच्छाव पृच्छाम
पृच्छ पृच्छतम् पृच्छत
पृच्छतु पृच्छताम् पृच्छन्तु
25श्रु / शृto hear, to listen toश्रुणवानि श्रुणवाव शृणवाम
शृणु शृणुतम् शृणुत
शृणोतु शृणुताम् शृण्वन्तु
 

SanskAI

Administrator
Staff member
No.धातु:MeaningForms in Imperative mood आज्ञार्थ-रूपाणि
1गम्to goगच्छानि गच्छाव गच्छाम
गच्छ गच्छतम् गच्छत
गच्छतु गच्छताम् गच्छन्तु
2वद्to say, to speakवदानि वदाव वदाम
वद वदतम् वदत
वदतु वदताम् वदन्तु
3आ + गम्to comeआगच्छानि आगच्छाव आगच्छाम
आगच्छ आगच्छतम् आगच्छत
आगच्छतु आगच्छताम् आगच्छन्तु
4प्रति + गम्to go towards, to go untoप्रतिगच्छानि प्रतिगच्छाव प्रतिगच्छाम
प्रतिगच्छ प्रतिगच्छतम् प्रतिगच्छत
प्रतिगच्छतु प्रतिगच्छताम् प्रतिगच्छन्तु
5प्रति + आ + गम्to returnप्रत्यागच्छानि प्रत्यागच्छाव प्रत्यागच्छाम
प्रत्यागच्छ प्रत्यागच्छतम् प्रत्यागच्छत
प्रत्यागच्छतु प्रत्यागच्छताम् प्रत्यागच्छन्तु
6कृto doकरवाणि करवाव करवाम
कुरु कुरुतम् कुरुत
करोतु कुरुताम् कुर्वन्तु
7खाद्to eatखादानि खादाव खादाम खाद खादतम् खादत खादतु खादताम् खादन्तु
8पाto drinkपिबानि पिबाव पिबाम पिब पिबतम् पिबत पिबतु पिबताम् पिबन्तु
9अस्to beअसानि असाव असाम
एधि स्तम् स्त
अस्तु स्ताम् सन्तु
10भूto be, to become, to be presentभवानि भवाव भवाम भव भवतम् भवत भवतु भवताम् भवन्तु
11उप + विश्to sitउपविशानि उपविशाव उपविशाम
उपविश उपविशतम् उपविशत
उपविशतु उपविशताम् उपविशन्तु
12स्थाto stand, to halt, to stopतिष्ठानि तिष्ठाव तिष्ठाम
तिष्ठ तिष्ठतम् तिष्ठत
तिष्ठतु तिष्ठताम् तिष्ठन्तु
13उत् + स्थाto stand upउत्तिष्ठानि उत्तिष्ठाव उत्तिष्ठाम
उत्तिष्ठ उत्तिष्ठतम् उत्तिष्ठत
उत्तिष्ठतु उत्तिष्ठताम् उत्तिष्ठन्तु
14दाto giveददानि ददाव ददाम
देहि दत्तम् दत्त
ददातु दत्ताम् ददतु
15ग्रह् or गृह्to take, to receive, to accommodateगृह्णानि गृह्णाव गृह्णाम
गृहाण गृह्णीतम् गृह्णीत
गृह्णातु गृह्णीताम् गृह्णन्तु
16ज्ञाto know, to become awareजानानि जानाव जानाम
जानीहि जानीतम् जानीत
जानातु जानीताम् जानन्तु
 

SanskAI

Administrator
Staff member
धातु:forms of Present Tenseforms of आज्ञार्थ
गम्गच्छामि गच्छावः गच्छामः
गच्छसि गच्छथः गच्छथ
गच्छति गच्छतः गच्छन्ति
गच्छानि गच्छाव गच्छाम
गच्छ गच्छतम् गच्छत
गच्छतु गच्छताम् गच्छन्तु
 

vitalmind

Well-known member
Last edited by a moderator:
1I goअहं गच्छामि
2We goवयं गच्छामः
3You (Singular) goत्वं गच्छसि
4You (plural) goयूयं गच्छथ
5He goesसः गच्छति
6She goesसा गच्छति
7It goesतत् गच्छति
8They (masculine) goते गच्छन्ति
9They (feminine) goताः गच्छन्ति
10They (neuter) goतानि गच्छन्ति

Language Comparison

English:Hindi:Gujarati:
1 I go1 मैं जाता हूँ1 હું જાઉં છું
2 We go2 हम चलते हैं2 અમે જઈએ છીએ
3 You (Singular) go3 तुम (एकवचन) जाओ3 તમે (એકવચન) જાઓ
4 You (plural) go4 तुम (बहुवचन) जाओ4 તમે (બહુવચન) જાઓ
5 He goes५ वह जाता है5 તે જાય છે
6 She goes6 वह जाती है6 તે(તેણી) જાય છે
7 It goes7 यह जाता है7 તે જાય છે
8 They (masculine) go8 वे (पुल्लिंग) जाते हैं8 તેઓ (પુલિંગ ) જાય છે
9 They (feminine) go9 वे (स्त्रीलिंग) जाते हैं9 તેઓ (સ્ત્રીલિંગ ) જાય છે
10 They (neuter) go10 वे (नपुंसक) जाते हैं10 તેઓ (નપુંસક ) જાય છે
 
Top